B 26-29 Pratiṣṭhātantra
Manuscript culture infobox
Filmed in: B 26/29
Title: Pratiṣṭhātantra
Dimensions: 30 x 4 cm x 101 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects:
Date:
Acc No.: NAK 1/1633
Remarks:
Reel No. B 26/29
Inventory No. 54941
Title Pratiṣṭhātantra
Remarks Agnayamhātantra
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material palm-leaf
State complete, damaged
Size 30.0 x 4.0 cm
Binding Hole(s) 1, in the center-left
Folios 101
Lines per Folio 3-4
Foliation figures in the middle of the right-hand margin on the verso
Scribe Bhaṭṭāraka Sarvagaṇa
Date of Copying NS 806
Place of Copying Galeśvaramaṭha
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1633
Manuscript Features
Before this text there are three folios which are unidentified.
Excerpts
«Beginning»
❖ oṁ namaḥ śivāya ||
skandaṃ brhmavidaṃ śāntaṃ sarvvajñapadasaṃsthitaṃ |
praṇipatya hariḥ prāha jānubhyām avanau sthitaḥ |
śakra uvāca |
tvatprasādāt parijñātaṃ mohadhūraṃ mayā prabho ||
ta(vā)/// †tvayāliṅgaṃ prāsādāśca† samāsataḥ |
samāsena yataḥ proktaṃ tasmān naivāvakāritaṃ ||
mohadhūrottaraṃ sāmbaṃ tadarthaṃ vaktum arhasi |
iti tasya giraṃ śrutvā jagāda himajāsutaḥ ||
///gādikaṃ pravakṣyāmi śṛṇu tasmāc chatakrato ||
devāsuranarā yakṣā munayo vītamatsarāḥ |
liṅgārādhanataḥ siddhā gatā muktiṃ ca śāsvatīṃ || (fol. 1v1–3)
«End»
susaṃkṣepaṃ sugaṃbhīraṃ pratiṣṭhātantram uttamaṃ
cittagocarasaṃbaddhaṃ bhūyaḥ khyātaṃ tadantaram |
na deyaṃ duṣṭasatvānāṃ niṃdātarkā(nuvartinām)
(bhū)devadviṣāṃ śakradesikādidviṣāṃ tathā ||
ete cānye ca ye kecit duṣṭa(!) satvāḥ puraṃdara ||
teṣāṃ śāstraṃ sadā rakṣyaṃ prāyaścittam atoʼnyathā |
guru..... ya śadda(!)dhānāya suvrata |
tasmai deyam idaṃ śāstram ity āha bhagavān śiva(!) || ❁ || (fol. 101r3–101v2)
«Colophon»
ity āgnaye mahātaṃtre pratiṣṭhātaṃtraṃ mohādhūrottaraṃ sa....|| ❁ || saṃvat 806 (parālagnavadi) 10 bhauma(!) śrīmadbhogaleśvaramaṭhāvasthitapaṇḍitācāryabhaṭṭārakaśrīsarvvagaṇena pustakaṃ likhitam iti ... (fol. 101v2–3)
Microfilm Details
Reel No. B 26/29
Date of Filming 28-09-1970
Exposures 107
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK/DS
Date 13-01-2014
Bibliography