B 26-29 Pratiṣṭhātantra

Manuscript culture infobox

Filmed in: B 26/29
Title: Pratiṣṭhātantra
Dimensions: 30 x 4 cm x 101 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects:
Date:
Acc No.: NAK 1/1633
Remarks:


Reel No. B 26/29

Inventory No. 54941

Title Pratiṣṭhātantra

Remarks Agnayamhātantra

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material palm-leaf

State complete, damaged

Size 30.0 x 4.0 cm

Binding Hole(s) 1, in the center-left

Folios 101

Lines per Folio 3-4

Foliation figures in the middle of the right-hand margin on the verso

Scribe Bhaṭṭāraka Sarvagaṇa

Date of Copying NS 806

Place of Copying Galeśvaramaṭha

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1633

Manuscript Features

Before this text there are three folios which are unidentified.

Excerpts

«Beginning»

❖ oṁ namaḥ śivāya ||

skandaṃ brhmavidaṃ śāntaṃ sarvvajñapadasaṃsthitaṃ |

praṇipatya hariḥ prāha jānubhyām avanau sthitaḥ |

śakra uvāca |

tvatprasādāt parijñātaṃ mohadhūraṃ mayā prabho ||

ta(vā)/// †tvayāliṅgaṃ prāsādāśca† samāsataḥ |

samāsena yataḥ proktaṃ tasmān naivāvakāritaṃ ||

mohadhūrottaraṃ sāmbaṃ tadarthaṃ vaktum arhasi |

iti tasya giraṃ śrutvā jagāda himajāsutaḥ ||

///gādikaṃ pravakṣyāmi śṛṇu tasmāc chatakrato ||

devāsuranarā yakṣā munayo vītamatsarāḥ |

liṅgārādhanataḥ siddhā gatā muktiṃ ca śāsvatīṃ || (fol. 1v1–3)


«End»

susaṃkṣepaṃ sugaṃbhīraṃ pratiṣṭhātantram uttamaṃ

cittagocarasaṃbaddhaṃ bhūyaḥ khyātaṃ tadantaram |

na deyaṃ duṣṭasatvānāṃ niṃdātarkā(nuvartinām)

(bhū)devadviṣāṃ śakradesikādidviṣāṃ tathā ||

ete cānye ca ye kecit duṣṭa(!) satvāḥ puraṃdara ||

teṣāṃ śāstraṃ sadā rakṣyaṃ prāyaścittam atoʼnyathā |

guru..... ya śadda(!)dhānāya suvrata |

tasmai deyam idaṃ śāstram ity āha bhagavān śiva(!) || ❁ || (fol. 101r3–101v2)


«Colophon»

ity āgnaye mahātaṃtre pratiṣṭhātaṃtraṃ mohādhūrottaraṃ sa....|| ❁ || saṃvat 806 (parālagnavadi) 10 bhauma(!) śrīmadbhogaleśvaramaṭhāvasthitapaṇḍitācāryabhaṭṭārakaśrīsarvvagaṇena pustakaṃ likhitam iti ... (fol. 101v2–3)

Microfilm Details

Reel No. B 26/29

Date of Filming 28-09-1970

Exposures 107

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 13-01-2014

Bibliography